Declension table of ?uraḥśūlinī

Deva

FeminineSingularDualPlural
Nominativeuraḥśūlinī uraḥśūlinyau uraḥśūlinyaḥ
Vocativeuraḥśūlini uraḥśūlinyau uraḥśūlinyaḥ
Accusativeuraḥśūlinīm uraḥśūlinyau uraḥśūlinīḥ
Instrumentaluraḥśūlinyā uraḥśūlinībhyām uraḥśūlinībhiḥ
Dativeuraḥśūlinyai uraḥśūlinībhyām uraḥśūlinībhyaḥ
Ablativeuraḥśūlinyāḥ uraḥśūlinībhyām uraḥśūlinībhyaḥ
Genitiveuraḥśūlinyāḥ uraḥśūlinyoḥ uraḥśūlinīnām
Locativeuraḥśūlinyām uraḥśūlinyoḥ uraḥśūlinīṣu

Compound uraḥśūlini - uraḥśūlinī -

Adverb -uraḥśūlini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria