Declension table of ?upodāsṛpta

Deva

MasculineSingularDualPlural
Nominativeupodāsṛptaḥ upodāsṛptau upodāsṛptāḥ
Vocativeupodāsṛpta upodāsṛptau upodāsṛptāḥ
Accusativeupodāsṛptam upodāsṛptau upodāsṛptān
Instrumentalupodāsṛptena upodāsṛptābhyām upodāsṛptaiḥ upodāsṛptebhiḥ
Dativeupodāsṛptāya upodāsṛptābhyām upodāsṛptebhyaḥ
Ablativeupodāsṛptāt upodāsṛptābhyām upodāsṛptebhyaḥ
Genitiveupodāsṛptasya upodāsṛptayoḥ upodāsṛptānām
Locativeupodāsṛpte upodāsṛptayoḥ upodāsṛpteṣu

Compound upodāsṛpta -

Adverb -upodāsṛptam -upodāsṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria