Declension table of ?upita

Deva

MasculineSingularDualPlural
Nominativeupitaḥ upitau upitāḥ
Vocativeupita upitau upitāḥ
Accusativeupitam upitau upitān
Instrumentalupitena upitābhyām upitaiḥ upitebhiḥ
Dativeupitāya upitābhyām upitebhyaḥ
Ablativeupitāt upitābhyām upitebhyaḥ
Genitiveupitasya upitayoḥ upitānām
Locativeupite upitayoḥ upiteṣu

Compound upita -

Adverb -upitam -upitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria