Declension table of ?upendradatta

Deva

MasculineSingularDualPlural
Nominativeupendradattaḥ upendradattau upendradattāḥ
Vocativeupendradatta upendradattau upendradattāḥ
Accusativeupendradattam upendradattau upendradattān
Instrumentalupendradattena upendradattābhyām upendradattaiḥ upendradattebhiḥ
Dativeupendradattāya upendradattābhyām upendradattebhyaḥ
Ablativeupendradattāt upendradattābhyām upendradattebhyaḥ
Genitiveupendradattasya upendradattayoḥ upendradattānām
Locativeupendradatte upendradattayoḥ upendradatteṣu

Compound upendradatta -

Adverb -upendradattam -upendradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria