Declension table of ?upekṣa

Deva

MasculineSingularDualPlural
Nominativeupekṣaḥ upekṣau upekṣāḥ
Vocativeupekṣa upekṣau upekṣāḥ
Accusativeupekṣam upekṣau upekṣān
Instrumentalupekṣeṇa upekṣābhyām upekṣaiḥ upekṣebhiḥ
Dativeupekṣāya upekṣābhyām upekṣebhyaḥ
Ablativeupekṣāt upekṣābhyām upekṣebhyaḥ
Genitiveupekṣasya upekṣayoḥ upekṣāṇām
Locativeupekṣe upekṣayoḥ upekṣeṣu

Compound upekṣa -

Adverb -upekṣam -upekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria