Declension table of ?upaśuṣka

Deva

NeuterSingularDualPlural
Nominativeupaśuṣkam upaśuṣke upaśuṣkāṇi
Vocativeupaśuṣka upaśuṣke upaśuṣkāṇi
Accusativeupaśuṣkam upaśuṣke upaśuṣkāṇi
Instrumentalupaśuṣkeṇa upaśuṣkābhyām upaśuṣkaiḥ
Dativeupaśuṣkāya upaśuṣkābhyām upaśuṣkebhyaḥ
Ablativeupaśuṣkāt upaśuṣkābhyām upaśuṣkebhyaḥ
Genitiveupaśuṣkasya upaśuṣkayoḥ upaśuṣkāṇām
Locativeupaśuṣke upaśuṣkayoḥ upaśuṣkeṣu

Compound upaśuṣka -

Adverb -upaśuṣkam -upaśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria