Declension table of ?upaśuṣka

Deva

MasculineSingularDualPlural
Nominativeupaśuṣkaḥ upaśuṣkau upaśuṣkāḥ
Vocativeupaśuṣka upaśuṣkau upaśuṣkāḥ
Accusativeupaśuṣkam upaśuṣkau upaśuṣkān
Instrumentalupaśuṣkeṇa upaśuṣkābhyām upaśuṣkaiḥ upaśuṣkebhiḥ
Dativeupaśuṣkāya upaśuṣkābhyām upaśuṣkebhyaḥ
Ablativeupaśuṣkāt upaśuṣkābhyām upaśuṣkebhyaḥ
Genitiveupaśuṣkasya upaśuṣkayoḥ upaśuṣkāṇām
Locativeupaśuṣke upaśuṣkayoḥ upaśuṣkeṣu

Compound upaśuṣka -

Adverb -upaśuṣkam -upaśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria