Declension table of ?upaśobhana

Deva

NeuterSingularDualPlural
Nominativeupaśobhanam upaśobhane upaśobhanāni
Vocativeupaśobhana upaśobhane upaśobhanāni
Accusativeupaśobhanam upaśobhane upaśobhanāni
Instrumentalupaśobhanena upaśobhanābhyām upaśobhanaiḥ
Dativeupaśobhanāya upaśobhanābhyām upaśobhanebhyaḥ
Ablativeupaśobhanāt upaśobhanābhyām upaśobhanebhyaḥ
Genitiveupaśobhanasya upaśobhanayoḥ upaśobhanānām
Locativeupaśobhane upaśobhanayoḥ upaśobhaneṣu

Compound upaśobhana -

Adverb -upaśobhanam -upaśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria