Declension table of ?upaśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupaśleṣaṇam upaśleṣaṇe upaśleṣaṇāni
Vocativeupaśleṣaṇa upaśleṣaṇe upaśleṣaṇāni
Accusativeupaśleṣaṇam upaśleṣaṇe upaśleṣaṇāni
Instrumentalupaśleṣaṇena upaśleṣaṇābhyām upaśleṣaṇaiḥ
Dativeupaśleṣaṇāya upaśleṣaṇābhyām upaśleṣaṇebhyaḥ
Ablativeupaśleṣaṇāt upaśleṣaṇābhyām upaśleṣaṇebhyaḥ
Genitiveupaśleṣaṇasya upaśleṣaṇayoḥ upaśleṣaṇānām
Locativeupaśleṣaṇe upaśleṣaṇayoḥ upaśleṣaṇeṣu

Compound upaśleṣaṇa -

Adverb -upaśleṣaṇam -upaśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria