Declension table of ?upaśikṣita

Deva

NeuterSingularDualPlural
Nominativeupaśikṣitam upaśikṣite upaśikṣitāni
Vocativeupaśikṣita upaśikṣite upaśikṣitāni
Accusativeupaśikṣitam upaśikṣite upaśikṣitāni
Instrumentalupaśikṣitena upaśikṣitābhyām upaśikṣitaiḥ
Dativeupaśikṣitāya upaśikṣitābhyām upaśikṣitebhyaḥ
Ablativeupaśikṣitāt upaśikṣitābhyām upaśikṣitebhyaḥ
Genitiveupaśikṣitasya upaśikṣitayoḥ upaśikṣitānām
Locativeupaśikṣite upaśikṣitayoḥ upaśikṣiteṣu

Compound upaśikṣita -

Adverb -upaśikṣitam -upaśikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria