Declension table of ?upaśīrṣaka

Deva

NeuterSingularDualPlural
Nominativeupaśīrṣakam upaśīrṣake upaśīrṣakāṇi
Vocativeupaśīrṣaka upaśīrṣake upaśīrṣakāṇi
Accusativeupaśīrṣakam upaśīrṣake upaśīrṣakāṇi
Instrumentalupaśīrṣakeṇa upaśīrṣakābhyām upaśīrṣakaiḥ
Dativeupaśīrṣakāya upaśīrṣakābhyām upaśīrṣakebhyaḥ
Ablativeupaśīrṣakāt upaśīrṣakābhyām upaśīrṣakebhyaḥ
Genitiveupaśīrṣakasya upaśīrṣakayoḥ upaśīrṣakāṇām
Locativeupaśīrṣake upaśīrṣakayoḥ upaśīrṣakeṣu

Compound upaśīrṣaka -

Adverb -upaśīrṣakam -upaśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria