Declension table of ?upaviṣṭakā

Deva

FeminineSingularDualPlural
Nominativeupaviṣṭakā upaviṣṭake upaviṣṭakāḥ
Vocativeupaviṣṭake upaviṣṭake upaviṣṭakāḥ
Accusativeupaviṣṭakām upaviṣṭake upaviṣṭakāḥ
Instrumentalupaviṣṭakayā upaviṣṭakābhyām upaviṣṭakābhiḥ
Dativeupaviṣṭakāyai upaviṣṭakābhyām upaviṣṭakābhyaḥ
Ablativeupaviṣṭakāyāḥ upaviṣṭakābhyām upaviṣṭakābhyaḥ
Genitiveupaviṣṭakāyāḥ upaviṣṭakayoḥ upaviṣṭakānām
Locativeupaviṣṭakāyām upaviṣṭakayoḥ upaviṣṭakāsu

Adverb -upaviṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria