Declension table of ?upavartana

Deva

NeuterSingularDualPlural
Nominativeupavartanam upavartane upavartanāni
Vocativeupavartana upavartane upavartanāni
Accusativeupavartanam upavartane upavartanāni
Instrumentalupavartanena upavartanābhyām upavartanaiḥ
Dativeupavartanāya upavartanābhyām upavartanebhyaḥ
Ablativeupavartanāt upavartanābhyām upavartanebhyaḥ
Genitiveupavartanasya upavartanayoḥ upavartanānām
Locativeupavartane upavartanayoḥ upavartaneṣu

Compound upavartana -

Adverb -upavartanam -upavartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria