Declension table of ?upavāsavratinī

Deva

FeminineSingularDualPlural
Nominativeupavāsavratinī upavāsavratinyau upavāsavratinyaḥ
Vocativeupavāsavratini upavāsavratinyau upavāsavratinyaḥ
Accusativeupavāsavratinīm upavāsavratinyau upavāsavratinīḥ
Instrumentalupavāsavratinyā upavāsavratinībhyām upavāsavratinībhiḥ
Dativeupavāsavratinyai upavāsavratinībhyām upavāsavratinībhyaḥ
Ablativeupavāsavratinyāḥ upavāsavratinībhyām upavāsavratinībhyaḥ
Genitiveupavāsavratinyāḥ upavāsavratinyoḥ upavāsavratinīnām
Locativeupavāsavratinyām upavāsavratinyoḥ upavāsavratinīṣu

Compound upavāsavratini - upavāsavratinī -

Adverb -upavāsavratini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria