Declension table of ?upavṛtta

Deva

MasculineSingularDualPlural
Nominativeupavṛttaḥ upavṛttau upavṛttāḥ
Vocativeupavṛtta upavṛttau upavṛttāḥ
Accusativeupavṛttam upavṛttau upavṛttān
Instrumentalupavṛttena upavṛttābhyām upavṛttaiḥ upavṛttebhiḥ
Dativeupavṛttāya upavṛttābhyām upavṛttebhyaḥ
Ablativeupavṛttāt upavṛttābhyām upavṛttebhyaḥ
Genitiveupavṛttasya upavṛttayoḥ upavṛttānām
Locativeupavṛtte upavṛttayoḥ upavṛtteṣu

Compound upavṛtta -

Adverb -upavṛttam -upavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria