Declension table of ?upasūcitā

Deva

FeminineSingularDualPlural
Nominativeupasūcitā upasūcite upasūcitāḥ
Vocativeupasūcite upasūcite upasūcitāḥ
Accusativeupasūcitām upasūcite upasūcitāḥ
Instrumentalupasūcitayā upasūcitābhyām upasūcitābhiḥ
Dativeupasūcitāyai upasūcitābhyām upasūcitābhyaḥ
Ablativeupasūcitāyāḥ upasūcitābhyām upasūcitābhyaḥ
Genitiveupasūcitāyāḥ upasūcitayoḥ upasūcitānām
Locativeupasūcitāyām upasūcitayoḥ upasūcitāsu

Adverb -upasūcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria