Declension table of ?upasthitavaktṛ

Deva

MasculineSingularDualPlural
Nominativeupasthitavaktā upasthitavaktārau upasthitavaktāraḥ
Vocativeupasthitavaktaḥ upasthitavaktārau upasthitavaktāraḥ
Accusativeupasthitavaktāram upasthitavaktārau upasthitavaktṝn
Instrumentalupasthitavaktrā upasthitavaktṛbhyām upasthitavaktṛbhiḥ
Dativeupasthitavaktre upasthitavaktṛbhyām upasthitavaktṛbhyaḥ
Ablativeupasthitavaktuḥ upasthitavaktṛbhyām upasthitavaktṛbhyaḥ
Genitiveupasthitavaktuḥ upasthitavaktroḥ upasthitavaktṝṇām
Locativeupasthitavaktari upasthitavaktroḥ upasthitavaktṛṣu

Compound upasthitavaktṛ -

Adverb -upasthitavaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria