Declension table of ?upasthapāda

Deva

MasculineSingularDualPlural
Nominativeupasthapādaḥ upasthapādau upasthapādāḥ
Vocativeupasthapāda upasthapādau upasthapādāḥ
Accusativeupasthapādam upasthapādau upasthapādān
Instrumentalupasthapādena upasthapādābhyām upasthapādaiḥ upasthapādebhiḥ
Dativeupasthapādāya upasthapādābhyām upasthapādebhyaḥ
Ablativeupasthapādāt upasthapādābhyām upasthapādebhyaḥ
Genitiveupasthapādasya upasthapādayoḥ upasthapādānām
Locativeupasthapāde upasthapādayoḥ upasthapādeṣu

Compound upasthapāda -

Adverb -upasthapādam -upasthapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria