Declension table of ?upasthātavyā

Deva

FeminineSingularDualPlural
Nominativeupasthātavyā upasthātavye upasthātavyāḥ
Vocativeupasthātavye upasthātavye upasthātavyāḥ
Accusativeupasthātavyām upasthātavye upasthātavyāḥ
Instrumentalupasthātavyayā upasthātavyābhyām upasthātavyābhiḥ
Dativeupasthātavyāyai upasthātavyābhyām upasthātavyābhyaḥ
Ablativeupasthātavyāyāḥ upasthātavyābhyām upasthātavyābhyaḥ
Genitiveupasthātavyāyāḥ upasthātavyayoḥ upasthātavyānām
Locativeupasthātavyāyām upasthātavyayoḥ upasthātavyāsu

Adverb -upasthātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria