Declension table of ?upastambhaka

Deva

MasculineSingularDualPlural
Nominativeupastambhakaḥ upastambhakau upastambhakāḥ
Vocativeupastambhaka upastambhakau upastambhakāḥ
Accusativeupastambhakam upastambhakau upastambhakān
Instrumentalupastambhakena upastambhakābhyām upastambhakaiḥ upastambhakebhiḥ
Dativeupastambhakāya upastambhakābhyām upastambhakebhyaḥ
Ablativeupastambhakāt upastambhakābhyām upastambhakebhyaḥ
Genitiveupastambhakasya upastambhakayoḥ upastambhakānām
Locativeupastambhake upastambhakayoḥ upastambhakeṣu

Compound upastambhaka -

Adverb -upastambhakam -upastambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria