Declension table of ?upastāra

Deva

MasculineSingularDualPlural
Nominativeupastāraḥ upastārau upastārāḥ
Vocativeupastāra upastārau upastārāḥ
Accusativeupastāram upastārau upastārān
Instrumentalupastāreṇa upastārābhyām upastāraiḥ upastārebhiḥ
Dativeupastārāya upastārābhyām upastārebhyaḥ
Ablativeupastārāt upastārābhyām upastārebhyaḥ
Genitiveupastārasya upastārayoḥ upastārāṇām
Locativeupastāre upastārayoḥ upastāreṣu

Compound upastāra -

Adverb -upastāram -upastārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria