Declension table of ?upasamāhitā

Deva

FeminineSingularDualPlural
Nominativeupasamāhitā upasamāhite upasamāhitāḥ
Vocativeupasamāhite upasamāhite upasamāhitāḥ
Accusativeupasamāhitām upasamāhite upasamāhitāḥ
Instrumentalupasamāhitayā upasamāhitābhyām upasamāhitābhiḥ
Dativeupasamāhitāyai upasamāhitābhyām upasamāhitābhyaḥ
Ablativeupasamāhitāyāḥ upasamāhitābhyām upasamāhitābhyaḥ
Genitiveupasamāhitāyāḥ upasamāhitayoḥ upasamāhitānām
Locativeupasamāhitāyām upasamāhitayoḥ upasamāhitāsu

Adverb -upasamāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria