Declension table of ?upasaṃyatā

Deva

FeminineSingularDualPlural
Nominativeupasaṃyatā upasaṃyate upasaṃyatāḥ
Vocativeupasaṃyate upasaṃyate upasaṃyatāḥ
Accusativeupasaṃyatām upasaṃyate upasaṃyatāḥ
Instrumentalupasaṃyatayā upasaṃyatābhyām upasaṃyatābhiḥ
Dativeupasaṃyatāyai upasaṃyatābhyām upasaṃyatābhyaḥ
Ablativeupasaṃyatāyāḥ upasaṃyatābhyām upasaṃyatābhyaḥ
Genitiveupasaṃyatāyāḥ upasaṃyatayoḥ upasaṃyatānām
Locativeupasaṃyatāyām upasaṃyatayoḥ upasaṃyatāsu

Adverb -upasaṃyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria