Declension table of ?upasaṃskṛta

Deva

NeuterSingularDualPlural
Nominativeupasaṃskṛtam upasaṃskṛte upasaṃskṛtāni
Vocativeupasaṃskṛta upasaṃskṛte upasaṃskṛtāni
Accusativeupasaṃskṛtam upasaṃskṛte upasaṃskṛtāni
Instrumentalupasaṃskṛtena upasaṃskṛtābhyām upasaṃskṛtaiḥ
Dativeupasaṃskṛtāya upasaṃskṛtābhyām upasaṃskṛtebhyaḥ
Ablativeupasaṃskṛtāt upasaṃskṛtābhyām upasaṃskṛtebhyaḥ
Genitiveupasaṃskṛtasya upasaṃskṛtayoḥ upasaṃskṛtānām
Locativeupasaṃskṛte upasaṃskṛtayoḥ upasaṃskṛteṣu

Compound upasaṃskṛta -

Adverb -upasaṃskṛtam -upasaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria