Declension table of ?upasamprāpta

Deva

NeuterSingularDualPlural
Nominativeupasamprāptam upasamprāpte upasamprāptāni
Vocativeupasamprāpta upasamprāpte upasamprāptāni
Accusativeupasamprāptam upasamprāpte upasamprāptāni
Instrumentalupasamprāptena upasamprāptābhyām upasamprāptaiḥ
Dativeupasamprāptāya upasamprāptābhyām upasamprāptebhyaḥ
Ablativeupasamprāptāt upasamprāptābhyām upasamprāptebhyaḥ
Genitiveupasamprāptasya upasamprāptayoḥ upasamprāptānām
Locativeupasamprāpte upasamprāptayoḥ upasamprāpteṣu

Compound upasamprāpta -

Adverb -upasamprāptam -upasamprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria