Declension table of ?upasaṅkhyeyā

Deva

FeminineSingularDualPlural
Nominativeupasaṅkhyeyā upasaṅkhyeye upasaṅkhyeyāḥ
Vocativeupasaṅkhyeye upasaṅkhyeye upasaṅkhyeyāḥ
Accusativeupasaṅkhyeyām upasaṅkhyeye upasaṅkhyeyāḥ
Instrumentalupasaṅkhyeyayā upasaṅkhyeyābhyām upasaṅkhyeyābhiḥ
Dativeupasaṅkhyeyāyai upasaṅkhyeyābhyām upasaṅkhyeyābhyaḥ
Ablativeupasaṅkhyeyāyāḥ upasaṅkhyeyābhyām upasaṅkhyeyābhyaḥ
Genitiveupasaṅkhyeyāyāḥ upasaṅkhyeyayoḥ upasaṅkhyeyānām
Locativeupasaṅkhyeyāyām upasaṅkhyeyayoḥ upasaṅkhyeyāsu

Adverb -upasaṅkhyeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria