Declension table of ?upasambhṛta

Deva

MasculineSingularDualPlural
Nominativeupasambhṛtaḥ upasambhṛtau upasambhṛtāḥ
Vocativeupasambhṛta upasambhṛtau upasambhṛtāḥ
Accusativeupasambhṛtam upasambhṛtau upasambhṛtān
Instrumentalupasambhṛtena upasambhṛtābhyām upasambhṛtaiḥ upasambhṛtebhiḥ
Dativeupasambhṛtāya upasambhṛtābhyām upasambhṛtebhyaḥ
Ablativeupasambhṛtāt upasambhṛtābhyām upasambhṛtebhyaḥ
Genitiveupasambhṛtasya upasambhṛtayoḥ upasambhṛtānām
Locativeupasambhṛte upasambhṛtayoḥ upasambhṛteṣu

Compound upasambhṛta -

Adverb -upasambhṛtam -upasambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria