Declension table of ?uparūpa

Deva

NeuterSingularDualPlural
Nominativeuparūpam uparūpe uparūpāṇi
Vocativeuparūpa uparūpe uparūpāṇi
Accusativeuparūpam uparūpe uparūpāṇi
Instrumentaluparūpeṇa uparūpābhyām uparūpaiḥ
Dativeuparūpāya uparūpābhyām uparūpebhyaḥ
Ablativeuparūpāt uparūpābhyām uparūpebhyaḥ
Genitiveuparūpasya uparūpayoḥ uparūpāṇām
Locativeuparūpe uparūpayoḥ uparūpeṣu

Compound uparūpa -

Adverb -uparūpam -uparūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria