Declension table of ?upakūjita

Deva

MasculineSingularDualPlural
Nominativeupakūjitaḥ upakūjitau upakūjitāḥ
Vocativeupakūjita upakūjitau upakūjitāḥ
Accusativeupakūjitam upakūjitau upakūjitān
Instrumentalupakūjitena upakūjitābhyām upakūjitaiḥ upakūjitebhiḥ
Dativeupakūjitāya upakūjitābhyām upakūjitebhyaḥ
Ablativeupakūjitāt upakūjitābhyām upakūjitebhyaḥ
Genitiveupakūjitasya upakūjitayoḥ upakūjitānām
Locativeupakūjite upakūjitayoḥ upakūjiteṣu

Compound upakūjita -

Adverb -upakūjitam -upakūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria