Declension table of ?upakruṣṭa

Deva

NeuterSingularDualPlural
Nominativeupakruṣṭam upakruṣṭe upakruṣṭāni
Vocativeupakruṣṭa upakruṣṭe upakruṣṭāni
Accusativeupakruṣṭam upakruṣṭe upakruṣṭāni
Instrumentalupakruṣṭena upakruṣṭābhyām upakruṣṭaiḥ
Dativeupakruṣṭāya upakruṣṭābhyām upakruṣṭebhyaḥ
Ablativeupakruṣṭāt upakruṣṭābhyām upakruṣṭebhyaḥ
Genitiveupakruṣṭasya upakruṣṭayoḥ upakruṣṭānām
Locativeupakruṣṭe upakruṣṭayoḥ upakruṣṭeṣu

Compound upakruṣṭa -

Adverb -upakruṣṭam -upakruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria