Declension table of ?upakruṣṭa

Deva

MasculineSingularDualPlural
Nominativeupakruṣṭaḥ upakruṣṭau upakruṣṭāḥ
Vocativeupakruṣṭa upakruṣṭau upakruṣṭāḥ
Accusativeupakruṣṭam upakruṣṭau upakruṣṭān
Instrumentalupakruṣṭena upakruṣṭābhyām upakruṣṭaiḥ upakruṣṭebhiḥ
Dativeupakruṣṭāya upakruṣṭābhyām upakruṣṭebhyaḥ
Ablativeupakruṣṭāt upakruṣṭābhyām upakruṣṭebhyaḥ
Genitiveupakruṣṭasya upakruṣṭayoḥ upakruṣṭānām
Locativeupakruṣṭe upakruṣṭayoḥ upakruṣṭeṣu

Compound upakruṣṭa -

Adverb -upakruṣṭam -upakruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria