Declension table of ?upakramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeupakramaṇīyā upakramaṇīye upakramaṇīyāḥ
Vocativeupakramaṇīye upakramaṇīye upakramaṇīyāḥ
Accusativeupakramaṇīyām upakramaṇīye upakramaṇīyāḥ
Instrumentalupakramaṇīyayā upakramaṇīyābhyām upakramaṇīyābhiḥ
Dativeupakramaṇīyāyai upakramaṇīyābhyām upakramaṇīyābhyaḥ
Ablativeupakramaṇīyāyāḥ upakramaṇīyābhyām upakramaṇīyābhyaḥ
Genitiveupakramaṇīyāyāḥ upakramaṇīyayoḥ upakramaṇīyānām
Locativeupakramaṇīyāyām upakramaṇīyayoḥ upakramaṇīyāsu

Adverb -upakramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria