Declension table of ?upakramaṇīya

Deva

MasculineSingularDualPlural
Nominativeupakramaṇīyaḥ upakramaṇīyau upakramaṇīyāḥ
Vocativeupakramaṇīya upakramaṇīyau upakramaṇīyāḥ
Accusativeupakramaṇīyam upakramaṇīyau upakramaṇīyān
Instrumentalupakramaṇīyena upakramaṇīyābhyām upakramaṇīyaiḥ upakramaṇīyebhiḥ
Dativeupakramaṇīyāya upakramaṇīyābhyām upakramaṇīyebhyaḥ
Ablativeupakramaṇīyāt upakramaṇīyābhyām upakramaṇīyebhyaḥ
Genitiveupakramaṇīyasya upakramaṇīyayoḥ upakramaṇīyānām
Locativeupakramaṇīye upakramaṇīyayoḥ upakramaṇīyeṣu

Compound upakramaṇīya -

Adverb -upakramaṇīyam -upakramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria