Declension table of ?upakrānta

Deva

NeuterSingularDualPlural
Nominativeupakrāntam upakrānte upakrāntāni
Vocativeupakrānta upakrānte upakrāntāni
Accusativeupakrāntam upakrānte upakrāntāni
Instrumentalupakrāntena upakrāntābhyām upakrāntaiḥ
Dativeupakrāntāya upakrāntābhyām upakrāntebhyaḥ
Ablativeupakrāntāt upakrāntābhyām upakrāntebhyaḥ
Genitiveupakrāntasya upakrāntayoḥ upakrāntānām
Locativeupakrānte upakrāntayoḥ upakrānteṣu

Compound upakrānta -

Adverb -upakrāntam -upakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria