Declension table of ?upakrānta

Deva

MasculineSingularDualPlural
Nominativeupakrāntaḥ upakrāntau upakrāntāḥ
Vocativeupakrānta upakrāntau upakrāntāḥ
Accusativeupakrāntam upakrāntau upakrāntān
Instrumentalupakrāntena upakrāntābhyām upakrāntaiḥ upakrāntebhiḥ
Dativeupakrāntāya upakrāntābhyām upakrāntebhyaḥ
Ablativeupakrāntāt upakrāntābhyām upakrāntebhyaḥ
Genitiveupakrāntasya upakrāntayoḥ upakrāntānām
Locativeupakrānte upakrāntayoḥ upakrānteṣu

Compound upakrānta -

Adverb -upakrāntam -upakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria