Declension table of ?upakīcaka

Deva

MasculineSingularDualPlural
Nominativeupakīcakaḥ upakīcakau upakīcakāḥ
Vocativeupakīcaka upakīcakau upakīcakāḥ
Accusativeupakīcakam upakīcakau upakīcakān
Instrumentalupakīcakena upakīcakābhyām upakīcakaiḥ upakīcakebhiḥ
Dativeupakīcakāya upakīcakābhyām upakīcakebhyaḥ
Ablativeupakīcakāt upakīcakābhyām upakīcakebhyaḥ
Genitiveupakīcakasya upakīcakayoḥ upakīcakānām
Locativeupakīcake upakīcakayoḥ upakīcakeṣu

Compound upakīcaka -

Adverb -upakīcakam -upakīcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria