Declension table of ?upakaraṇīyā

Deva

FeminineSingularDualPlural
Nominativeupakaraṇīyā upakaraṇīye upakaraṇīyāḥ
Vocativeupakaraṇīye upakaraṇīye upakaraṇīyāḥ
Accusativeupakaraṇīyām upakaraṇīye upakaraṇīyāḥ
Instrumentalupakaraṇīyayā upakaraṇīyābhyām upakaraṇīyābhiḥ
Dativeupakaraṇīyāyai upakaraṇīyābhyām upakaraṇīyābhyaḥ
Ablativeupakaraṇīyāyāḥ upakaraṇīyābhyām upakaraṇīyābhyaḥ
Genitiveupakaraṇīyāyāḥ upakaraṇīyayoḥ upakaraṇīyānām
Locativeupakaraṇīyāyām upakaraṇīyayoḥ upakaraṇīyāsu

Adverb -upakaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria