Declension table of ?upakaraṇavat

Deva

NeuterSingularDualPlural
Nominativeupakaraṇavat upakaraṇavantī upakaraṇavatī upakaraṇavanti
Vocativeupakaraṇavat upakaraṇavantī upakaraṇavatī upakaraṇavanti
Accusativeupakaraṇavat upakaraṇavantī upakaraṇavatī upakaraṇavanti
Instrumentalupakaraṇavatā upakaraṇavadbhyām upakaraṇavadbhiḥ
Dativeupakaraṇavate upakaraṇavadbhyām upakaraṇavadbhyaḥ
Ablativeupakaraṇavataḥ upakaraṇavadbhyām upakaraṇavadbhyaḥ
Genitiveupakaraṇavataḥ upakaraṇavatoḥ upakaraṇavatām
Locativeupakaraṇavati upakaraṇavatoḥ upakaraṇavatsu

Adverb -upakaraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria