Declension table of ?upakalpita

Deva

MasculineSingularDualPlural
Nominativeupakalpitaḥ upakalpitau upakalpitāḥ
Vocativeupakalpita upakalpitau upakalpitāḥ
Accusativeupakalpitam upakalpitau upakalpitān
Instrumentalupakalpitena upakalpitābhyām upakalpitaiḥ upakalpitebhiḥ
Dativeupakalpitāya upakalpitābhyām upakalpitebhyaḥ
Ablativeupakalpitāt upakalpitābhyām upakalpitebhyaḥ
Genitiveupakalpitasya upakalpitayoḥ upakalpitānām
Locativeupakalpite upakalpitayoḥ upakalpiteṣu

Compound upakalpita -

Adverb -upakalpitam -upakalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria