Declension table of ?upakalpanīya

Deva

MasculineSingularDualPlural
Nominativeupakalpanīyaḥ upakalpanīyau upakalpanīyāḥ
Vocativeupakalpanīya upakalpanīyau upakalpanīyāḥ
Accusativeupakalpanīyam upakalpanīyau upakalpanīyān
Instrumentalupakalpanīyena upakalpanīyābhyām upakalpanīyaiḥ upakalpanīyebhiḥ
Dativeupakalpanīyāya upakalpanīyābhyām upakalpanīyebhyaḥ
Ablativeupakalpanīyāt upakalpanīyābhyām upakalpanīyebhyaḥ
Genitiveupakalpanīyasya upakalpanīyayoḥ upakalpanīyānām
Locativeupakalpanīye upakalpanīyayoḥ upakalpanīyeṣu

Compound upakalpanīya -

Adverb -upakalpanīyam -upakalpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria