Declension table of ?upakṣepaṇa

Deva

NeuterSingularDualPlural
Nominativeupakṣepaṇam upakṣepaṇe upakṣepaṇāni
Vocativeupakṣepaṇa upakṣepaṇe upakṣepaṇāni
Accusativeupakṣepaṇam upakṣepaṇe upakṣepaṇāni
Instrumentalupakṣepaṇena upakṣepaṇābhyām upakṣepaṇaiḥ
Dativeupakṣepaṇāya upakṣepaṇābhyām upakṣepaṇebhyaḥ
Ablativeupakṣepaṇāt upakṣepaṇābhyām upakṣepaṇebhyaḥ
Genitiveupakṣepaṇasya upakṣepaṇayoḥ upakṣepaṇānām
Locativeupakṣepaṇe upakṣepaṇayoḥ upakṣepaṇeṣu

Compound upakṣepaṇa -

Adverb -upakṣepaṇam -upakṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria