Declension table of ?upakṛṣṇa

Deva

NeuterSingularDualPlural
Nominativeupakṛṣṇam upakṛṣṇe upakṛṣṇāni
Vocativeupakṛṣṇa upakṛṣṇe upakṛṣṇāni
Accusativeupakṛṣṇam upakṛṣṇe upakṛṣṇāni
Instrumentalupakṛṣṇena upakṛṣṇābhyām upakṛṣṇaiḥ
Dativeupakṛṣṇāya upakṛṣṇābhyām upakṛṣṇebhyaḥ
Ablativeupakṛṣṇāt upakṛṣṇābhyām upakṛṣṇebhyaḥ
Genitiveupakṛṣṇasya upakṛṣṇayoḥ upakṛṣṇānām
Locativeupakṛṣṇe upakṛṣṇayoḥ upakṛṣṇeṣu

Compound upakṛṣṇa -

Adverb -upakṛṣṇam -upakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria