Declension table of ?upajihīrṣā

Deva

FeminineSingularDualPlural
Nominativeupajihīrṣā upajihīrṣe upajihīrṣāḥ
Vocativeupajihīrṣe upajihīrṣe upajihīrṣāḥ
Accusativeupajihīrṣām upajihīrṣe upajihīrṣāḥ
Instrumentalupajihīrṣayā upajihīrṣābhyām upajihīrṣābhiḥ
Dativeupajihīrṣāyai upajihīrṣābhyām upajihīrṣābhyaḥ
Ablativeupajihīrṣāyāḥ upajihīrṣābhyām upajihīrṣābhyaḥ
Genitiveupajihīrṣāyāḥ upajihīrṣayoḥ upajihīrṣāṇām
Locativeupajihīrṣāyām upajihīrṣayoḥ upajihīrṣāsu

Adverb -upajihīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria