Declension table of ?upajighraṇā

Deva

FeminineSingularDualPlural
Nominativeupajighraṇā upajighraṇe upajighraṇāḥ
Vocativeupajighraṇe upajighraṇe upajighraṇāḥ
Accusativeupajighraṇām upajighraṇe upajighraṇāḥ
Instrumentalupajighraṇayā upajighraṇābhyām upajighraṇābhiḥ
Dativeupajighraṇāyai upajighraṇābhyām upajighraṇābhyaḥ
Ablativeupajighraṇāyāḥ upajighraṇābhyām upajighraṇābhyaḥ
Genitiveupajighraṇāyāḥ upajighraṇayoḥ upajighraṇānām
Locativeupajighraṇāyām upajighraṇayoḥ upajighraṇāsu

Adverb -upajighraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria