Declension table of ?upajigamiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeupajigamiṣu_ā upajigamiṣu_e upajigamiṣu_āḥ
Vocativeupajigamiṣu_e upajigamiṣu_e upajigamiṣu_āḥ
Accusativeupajigamiṣu_ām upajigamiṣu_e upajigamiṣu_āḥ
Instrumentalupajigamiṣu_ayā upajigamiṣu_ābhyām upajigamiṣu_ābhiḥ
Dativeupajigamiṣu_āyai upajigamiṣu_ābhyām upajigamiṣu_ābhyaḥ
Ablativeupajigamiṣu_āyāḥ upajigamiṣu_ābhyām upajigamiṣu_ābhyaḥ
Genitiveupajigamiṣu_āyāḥ upajigamiṣu_ayoḥ upajigamiṣu_ānām
Locativeupajigamiṣu_āyām upajigamiṣu_ayoḥ upajigamiṣu_āsu

Adverb -upajigamiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria