Declension table of ?upajagatī

Deva

FeminineSingularDualPlural
Nominativeupajagatī upajagatyau upajagatyaḥ
Vocativeupajagati upajagatyau upajagatyaḥ
Accusativeupajagatīm upajagatyau upajagatīḥ
Instrumentalupajagatyā upajagatībhyām upajagatībhiḥ
Dativeupajagatyai upajagatībhyām upajagatībhyaḥ
Ablativeupajagatyāḥ upajagatībhyām upajagatībhyaḥ
Genitiveupajagatyāḥ upajagatyoḥ upajagatīnām
Locativeupajagatyām upajagatyoḥ upajagatīṣu

Compound upajagati - upajagatī -

Adverb -upajagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria