Declension table of ?upahūti

Deva

FeminineSingularDualPlural
Nominativeupahūtiḥ upahūtī upahūtayaḥ
Vocativeupahūte upahūtī upahūtayaḥ
Accusativeupahūtim upahūtī upahūtīḥ
Instrumentalupahūtyā upahūtibhyām upahūtibhiḥ
Dativeupahūtyai upahūtaye upahūtibhyām upahūtibhyaḥ
Ablativeupahūtyāḥ upahūteḥ upahūtibhyām upahūtibhyaḥ
Genitiveupahūtyāḥ upahūteḥ upahūtyoḥ upahūtīnām
Locativeupahūtyām upahūtau upahūtyoḥ upahūtiṣu

Compound upahūti -

Adverb -upahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria