Declension table of ?upahataka

Deva

MasculineSingularDualPlural
Nominativeupahatakaḥ upahatakau upahatakāḥ
Vocativeupahataka upahatakau upahatakāḥ
Accusativeupahatakam upahatakau upahatakān
Instrumentalupahatakena upahatakābhyām upahatakaiḥ upahatakebhiḥ
Dativeupahatakāya upahatakābhyām upahatakebhyaḥ
Ablativeupahatakāt upahatakābhyām upahatakebhyaḥ
Genitiveupahatakasya upahatakayoḥ upahatakānām
Locativeupahatake upahatakayoḥ upahatakeṣu

Compound upahataka -

Adverb -upahatakam -upahatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria