Declension table of ?upahatadhī_ā

Deva

FeminineSingularDualPlural
Nominativeupahatadhī_ā upahatadhī_e upahatadhī_āḥ
Vocativeupahatadhī_e upahatadhī_e upahatadhī_āḥ
Accusativeupahatadhī_ām upahatadhī_e upahatadhī_āḥ
Instrumentalupahatadhī_ayā upahatadhī_ābhyām upahatadhī_ābhiḥ
Dativeupahatadhī_āyai upahatadhī_ābhyām upahatadhī_ābhyaḥ
Ablativeupahatadhī_āyāḥ upahatadhī_ābhyām upahatadhī_ābhyaḥ
Genitiveupahatadhī_āyāḥ upahatadhī_ayoḥ upahatadhī_ānām
Locativeupahatadhī_āyām upahatadhī_ayoḥ upahatadhī_āsu

Adverb -upahatadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria