Declension table of ?upahāsāspada

Deva

NeuterSingularDualPlural
Nominativeupahāsāspadam upahāsāspade upahāsāspadāni
Vocativeupahāsāspada upahāsāspade upahāsāspadāni
Accusativeupahāsāspadam upahāsāspade upahāsāspadāni
Instrumentalupahāsāspadena upahāsāspadābhyām upahāsāspadaiḥ
Dativeupahāsāspadāya upahāsāspadābhyām upahāsāspadebhyaḥ
Ablativeupahāsāspadāt upahāsāspadābhyām upahāsāspadebhyaḥ
Genitiveupahāsāspadasya upahāsāspadayoḥ upahāsāspadānām
Locativeupahāsāspade upahāsāspadayoḥ upahāsāspadeṣu

Compound upahāsāspada -

Adverb -upahāsāspadam -upahāsāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria